ऋषिः -

देवता - प्रजापतिर्वरुणो वा

छन्दः - प्राजापत्या गायत्री

स्वरः - कुन्ताप सूक्त

स्वर सहित मन्त्र

इ॒दं मह्यं॒ मदू॒रिति॑ ॥

स्वर सहित पद पाठ

इ॒दम् । मह्य॒म् । मदू॒: । इति॑ ॥१३१.१०॥


स्वर रहित मन्त्र

इदं मह्यं मदूरिति ॥


स्वर रहित पद पाठ

इदम् । मह्यम् । मदू: । इति ॥१३१.१०॥