ऋषिः -

देवता - प्रजापतिर्वरुणो वा

छन्दः - प्राजापत्या गायत्री

स्वरः - कुन्ताप सूक्त

स्वर सहित मन्त्र

आमि॑नोनि॒ति भ॑द्यते ॥

स्वर सहित पद पाठ

आऽअमि॑नोन् । इ॒ति । भ॑द्यते ॥१३१.१॥


स्वर रहित मन्त्र

आमिनोनिति भद्यते ॥


स्वर रहित पद पाठ

आऽअमिनोन् । इति । भद्यते ॥१३१.१॥