ऋषिः -

देवता - प्रजापतिः

छन्दः - याजुषी बृहती

स्वरः - कुन्ताप सूक्त

स्वर सहित मन्त्र

यवा॑नो यति॒ष्वभिः॑ कुभिः ॥

स्वर सहित पद पाठ

यवा॑न: । यति॒ष्वभि॑: । कुभि: ॥१३०.७॥


स्वर रहित मन्त्र

यवानो यतिष्वभिः कुभिः ॥


स्वर रहित पद पाठ

यवान: । यतिष्वभि: । कुभि: ॥१३०.७॥