ऋषिः -

देवता - प्रजापतिः

छन्दः - याजुषी गायत्री

स्वरः - कुन्ताप सूक्त

स्वर सहित मन्त्र

कः का॒र्ष्ण्याः पयः॑ ॥

स्वर सहित पद पाठ

क: । का॒र्ष्ण्या: । पय॑: ॥१३०.४॥


स्वर रहित मन्त्र

कः कार्ष्ण्याः पयः ॥


स्वर रहित पद पाठ

क: । कार्ष्ण्या: । पय: ॥१३०.४॥