ऋषिः -

देवता - प्रजापतिः

छन्दः - प्राजापत्या गायत्री

स्वरः - कुन्ताप सूक्त

स्वर सहित मन्त्र

यत्रा॒मूस्तिस्रः॑ शिंश॒पाः ॥

स्वर सहित पद पाठ

यत्र॑ । अ॒मू: । तिस्र॑: । शिंश॒पा: ॥१२९.७॥


स्वर रहित मन्त्र

यत्रामूस्तिस्रः शिंशपाः ॥


स्वर रहित पद पाठ

यत्र । अमू: । तिस्र: । शिंशपा: ॥१२९.७॥