ऋषिः -

देवता - प्रजापतिः

छन्दः - याजुषी पङ्क्तिः

स्वरः - कुन्ताप सूक्त

स्वर सहित मन्त्र

अश्व॑स्य॒ वारो॑ गोशपद्य॒के ॥

स्वर सहित पद पाठ

अश्व॑स्य॒ । वार॑: । गोशपद्य॒के ॥१२९.१८॥


स्वर रहित मन्त्र

अश्वस्य वारो गोशपद्यके ॥


स्वर रहित पद पाठ

अश्वस्य । वार: । गोशपद्यके ॥१२९.१८॥