ऋषिः -

देवता - प्रजापतिः

छन्दः - प्राजापत्या गायत्री

स्वरः - कुन्ताप सूक्त

स्वर सहित मन्त्र

शृङ्गं॑ ध॒मन्त॑ आसते ॥

स्वर सहित पद पाठ

शृङ्ग॑म् । ध॒मन्त॑: । आसते ॥१२९.१०॥


स्वर रहित मन्त्र

शृङ्गं धमन्त आसते ॥


स्वर रहित पद पाठ

शृङ्गम् । धमन्त: । आसते ॥१२९.१०॥