ऋषिः -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - निचृदनुष्टुप्
स्वरः - कुन्ताप सूक्त
य: । जा॒म्या । अप्र॑थय॒: । तत् । यत् । सखा॑य॒म् । दुधू॑र्षति ॥ ज्येष्ठ॒: । यत् । अ॑प्रचेता॒: । तत् । आ॑हु: । अध॑रा॒क् । इति॑ ॥१२८.२॥
य: । जाम्या । अप्रथय: । तत् । यत् । सखायम् । दुधूर्षति ॥ ज्येष्ठ: । यत् । अप्रचेता: । तत् । आहु: । अधराक् । इति ॥१२८.२॥