ऋषिः -

देवता - प्रजापतिरिन्द्रो वा प्रजापतिरिन्द्रो वा

छन्दः - भुरिगनुष्टुप्

स्वरः - कुन्ताप सूक्त

स्वर सहित मन्त्र

ये त्वा॑ श्वे॒ता अजै॑श्रव॒सो हार्यो॑ यु॒ञ्जन्ति॒ दक्षि॑णम्। पूर्वा॒ नम॑स्य दे॒वानां॒ बिभ्र॑दिन्द्र महीयते ॥

स्वर सहित पद पाठ

ये । त्वा॑ । श्वे॒ता: । अजै॑श्रव॒स: । हार्य॑: । यु॒ञ्जन्ति॒ । दक्षि॑णम् ॥ पूर्वा॒ । नम॑स्य । दे॒वाना॒म् । बिभ्र॑त् । इन्द्र । महीयते ॥१२८.१६॥


स्वर रहित मन्त्र

ये त्वा श्वेता अजैश्रवसो हार्यो युञ्जन्ति दक्षिणम्। पूर्वा नमस्य देवानां बिभ्रदिन्द्र महीयते ॥


स्वर रहित पद पाठ

ये । त्वा । श्वेता: । अजैश्रवस: । हार्य: । युञ्जन्ति । दक्षिणम् ॥ पूर्वा । नमस्य । देवानाम् । बिभ्रत् । इन्द्र । महीयते ॥१२८.१६॥