ऋषिः -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - अनुष्टुप्
स्वरः - कुन्ताप सूक्त
य: । पर्व॑ता॒न् । अ॑दधा॒त् । य: । अ॒प: । वि । अ॑गा॒हथा: ॥ इन्द्र॒: । य: । वृ॑त्र॒हा । आत् । म॒हम् । तस्मा॑त् । इन्द्र॒ । नम॑: । अ॒स्तु॒ । ते॒ ॥१२८.१४॥
य: । पर्वतान् । अदधात् । य: । अप: । वि । अगाहथा: ॥ इन्द्र: । य: । वृत्रहा । आत् । महम् । तस्मात् । इन्द्र । नम: । अस्तु । ते ॥१२८.१४॥