ऋषिः -

देवता - प्रजापतिरिन्द्रो वा

छन्दः - विराडार्ष्यनुष्टुप्

स्वरः - कुन्ताप सूक्त

स्वर सहित मन्त्र

वा॑वा॒ता च॒ महि॑षी स्व॒स्त्या च यु॒धिंग॒मः। श्वा॒शुर॑श्चाया॒मी तो॒ता कल्पे॑षु सं॒मिता॑ ॥

स्वर सहित पद पाठ

वा॒वा॒ता । च॒ । महि॑षी । स्व॒स्त्या । च । युधिंगम: ॥ श्वा॒शुर॑: । च । अया॒मी । तो॒ता । कल्पे॑षु । सं॒मिता ॥१२८.११॥


स्वर रहित मन्त्र

वावाता च महिषी स्वस्त्या च युधिंगमः। श्वाशुरश्चायामी तोता कल्पेषु संमिता ॥


स्वर रहित पद पाठ

वावाता । च । महिषी । स्वस्त्या । च । युधिंगम: ॥ श्वाशुर: । च । अयामी । तोता । कल्पेषु । संमिता ॥१२८.११॥