ऋषिः -

देवता - प्रजापतिरिन्द्रो वा

छन्दः - निचृदनुष्टुप्

स्वरः - कुन्ताप सूक्त

स्वर सहित मन्त्र

यः स॒भेयो॑ विद॒थ्य: सु॒त्वा य॒ज्वाथ॒ पूरु॑षः। सूर्यं॒ चामू॑ रि॒शादस॒स्तद्दे॒वाः प्राग॑कल्पयन् ॥

स्वर सहित पद पाठ

य: । स॒भेय॑: । विद‍॒थ्य॑: । सु॒त्वा । य॒ज्वा । अथ॒ । पूरु॒ष: ॥ सूर्य॒म् । च॒ । अमू॑ । रि॒शादस॒: । तत् । दे॒वा: । प्राक् । अ॑कल्पयन् ॥१२८.१॥


स्वर रहित मन्त्र

यः सभेयो विदथ्य: सुत्वा यज्वाथ पूरुषः। सूर्यं चामू रिशादसस्तद्देवाः प्रागकल्पयन् ॥


स्वर रहित पद पाठ

य: । सभेय: । विद‍थ्य: । सुत्वा । यज्वा । अथ । पूरुष: ॥ सूर्यम् । च । अमू । रिशादस: । तत् । देवा: । प्राक् । अकल्पयन् ॥१२८.१॥