ऋषिः -

देवता - प्रजापतिरिन्द्रो वा

छन्दः - अनुष्टुप्

स्वरः - कुन्ताप सूक्त

स्वर सहित मन्त्र

क॑त॒रत्त॒ आ ह॑राणि॒ दधि॒ मन्थां॒ परि॒ श्रुत॑म्। जा॒याः पतिं॒ वि पृ॑च्छति रा॒ष्ट्रे राज्ञः॑ परि॒क्षितः॑ ॥

स्वर सहित पद पाठ

क॒त॒रत् । ते॒ । आ । ह॑राणि॒ । दधि॒ । मन्था॑म‌् । परि॒ । श्रु॒त॑म् ॥ जा॒या: । पति॒म् । वि । पृ॑च्छति । रा॒ष्ट्रे । राज्ञ॑: । परि॒क्षित॑: ॥१२७.९॥


स्वर रहित मन्त्र

कतरत्त आ हराणि दधि मन्थां परि श्रुतम्। जायाः पतिं वि पृच्छति राष्ट्रे राज्ञः परिक्षितः ॥


स्वर रहित पद पाठ

कतरत् । ते । आ । हराणि । दधि । मन्थाम‌् । परि । श्रुतम् ॥ जाया: । पतिम् । वि । पृच्छति । राष्ट्रे । राज्ञ: । परिक्षित: ॥१२७.९॥