ऋषिः -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - अनुष्टुप्
स्वरः - कुन्ताप सूक्त
इन्द्र॑: । का॒रुम् । अ॑बूबुध॒त् । उत्ति॑ष्ठ । वि । चर॒ । जन॑म् ॥ मम । इत् । उ॒ग्रस्य॑ । चर्कृ॑धि॒ । सर्व॒: । इत् । ते॑ । पृ॒णात् । अ॒रि: ॥१२७.११॥
इन्द्र: । कारुम् । अबूबुधत् । उत्तिष्ठ । वि । चर । जनम् ॥ मम । इत् । उग्रस्य । चर्कृधि । सर्व: । इत् । ते । पृणात् । अरि: ॥१२७.११॥