atharvaveda/20/12/2

अया॑मि॒ घोष॑ इन्द्र दे॒वजा॑मिरिर॒ज्यन्त॒ यच्छु॒रुधो॒ विवा॑चि। न॒हि स्वमायु॑श्चिकि॒ते जने॑षु॒ तानीदंहां॒स्यति॑ पर्ष्य॒स्मान् ॥

अया॑मि । घोष॑: । इ॒न्द्र॒ । दे॒वऽजा॑भि: । इ॒र॒ज्यन्त॑ । यत् । शु॒रुध॑: । विऽवा॑चि ॥ न॒हि । स्वम् । आयु॑: । चि॒कि॒ते । जने॑षु । तानि॑ । इत् । अंहा॑सि । अति॑ । प॒र्षि॒ । अ॒स्मान् ॥१२.२॥

ऋषिः - वसिष्ठः

देवता - इन्द्रः

छन्दः - त्रिष्टुप्

स्वरः - सूक्त-१२

स्वर सहित मन्त्र

अया॑मि॒ घोष॑ इन्द्र दे॒वजा॑मिरिर॒ज्यन्त॒ यच्छु॒रुधो॒ विवा॑चि। न॒हि स्वमायु॑श्चिकि॒ते जने॑षु॒ तानीदंहां॒स्यति॑ पर्ष्य॒स्मान् ॥

स्वर सहित पद पाठ

अया॑मि । घोष॑: । इ॒न्द्र॒ । दे॒वऽजा॑भि: । इ॒र॒ज्यन्त॑ । यत् । शु॒रुध॑: । विऽवा॑चि ॥ न॒हि । स्वम् । आयु॑: । चि॒कि॒ते । जने॑षु । तानि॑ । इत् । अंहा॑सि । अति॑ । प॒र्षि॒ । अ॒स्मान् ॥१२.२॥


स्वर रहित मन्त्र

अयामि घोष इन्द्र देवजामिरिरज्यन्त यच्छुरुधो विवाचि। नहि स्वमायुश्चिकिते जनेषु तानीदंहांस्यति पर्ष्यस्मान् ॥


स्वर रहित पद पाठ

अयामि । घोष: । इन्द्र । देवऽजाभि: । इरज्यन्त । यत् । शुरुध: । विऽवाचि ॥ नहि । स्वम् । आयु: । चिकिते । जनेषु । तानि । इत् । अंहासि । अति । पर्षि । अस्मान् ॥१२.२॥