atharvaveda/20/11/7

यु॒धेन्द्रो॑ म॒ह्ना वरि॑वश्चकार दे॒वेभ्यः॒ सत्प॑तिश्चर्षणि॒प्राः। वि॒वस्व॑तः॒ सद॑ने अस्य॒ तानि॒ विप्रा॑ उ॒क्थेभिः॑ क॒वयो॑ गृणन्ति ॥

यु॒धा । इन्द्र॑: । म॒हा । वरि॑व: । च॒का॒र॒ । दे॒वेभ्य॑: । सत्ऽप॑ति: । च॒र्ष॒णि॒ऽप्रा: ॥ वि॒वस्व॑त: । सद॑ने । अ॒स्य॒ । तानि॑ । विप्रा॑: । उ॒क्थेभि॑: । क॒वय॑: । गृ॒ण॒न्ति॒ ॥११.७॥

ऋषिः - विश्वामित्रः

देवता - इन्द्रः

छन्दः - त्रिष्टुप्

स्वरः - सूक्त-११

स्वर सहित मन्त्र

यु॒धेन्द्रो॑ म॒ह्ना वरि॑वश्चकार दे॒वेभ्यः॒ सत्प॑तिश्चर्षणि॒प्राः। वि॒वस्व॑तः॒ सद॑ने अस्य॒ तानि॒ विप्रा॑ उ॒क्थेभिः॑ क॒वयो॑ गृणन्ति ॥

स्वर सहित पद पाठ

यु॒धा । इन्द्र॑: । म॒हा । वरि॑व: । च॒का॒र॒ । दे॒वेभ्य॑: । सत्ऽप॑ति: । च॒र्ष॒णि॒ऽप्रा: ॥ वि॒वस्व॑त: । सद॑ने । अ॒स्य॒ । तानि॑ । विप्रा॑: । उ॒क्थेभि॑: । क॒वय॑: । गृ॒ण॒न्ति॒ ॥११.७॥


स्वर रहित मन्त्र

युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः। विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति ॥


स्वर रहित पद पाठ

युधा । इन्द्र: । महा । वरिव: । चकार । देवेभ्य: । सत्ऽपति: । चर्षणिऽप्रा: ॥ विवस्वत: । सदने । अस्य । तानि । विप्रा: । उक्थेभि: । कवय: । गृणन्ति ॥११.७॥