atharvaveda/2/23/4
ऋषिः - अथर्वा
देवता - आपः
छन्दः - एकावसानासमविषमात्रिपाद्गायत्री
स्वरः - शत्रुनाशन सूक्त
आप॑: । यत् । व॒: । शो॒चि: । तेन॑ । तम् । प्रति॑ । शो॒च॒त॒ । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: ॥२३.४॥
आप: । यत् । व: । शोचि: । तेन । तम् । प्रति । शोचत । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: ॥२३.४॥