atharvaveda/2/18/5

स॑दान्वा॒क्षय॑णमसि सदान्वा॒चात॑नं मे दाः॒ स्वाहा॑ ॥

स॒दा॒न्वा॒ऽक्षय॑णम् । अ॒सि॒ । स॒दा॒न्वा॒ऽचात॑नम् । मे॒ । दा॒: । स्वाहा॑ ॥१८.५॥

ऋषिः - चातनः

देवता - अग्निः

छन्दः - द्विपदा साम्नीबृहती

स्वरः - शत्रुनाशन सूक्त

स्वर सहित मन्त्र

स॑दान्वा॒क्षय॑णमसि सदान्वा॒चात॑नं मे दाः॒ स्वाहा॑ ॥

स्वर सहित पद पाठ

स॒दा॒न्वा॒ऽक्षय॑णम् । अ॒सि॒ । स॒दा॒न्वा॒ऽचात॑नम् । मे॒ । दा॒: । स्वाहा॑ ॥१८.५॥


स्वर रहित मन्त्र

सदान्वाक्षयणमसि सदान्वाचातनं मे दाः स्वाहा ॥


स्वर रहित पद पाठ

सदान्वाऽक्षयणम् । असि । सदान्वाऽचातनम् । मे । दा: । स्वाहा ॥१८.५॥