atharvaveda/2/18/3

अ॑राय॒क्षय॑णमस्यराय॒चात॑नं मे दाः॒ स्वाहा॑ ॥

अ॒रा॒य॒ऽक्षय॑णम् । अ॒सि॒ । अ॒रा॒य॒ऽचात॑नम् । मे॒ । दा॒: । स्वाहा॑ ॥१८.३॥

ऋषिः - चातनः

देवता - अग्निः

छन्दः - द्विपदा साम्नीबृहती

स्वरः - शत्रुनाशन सूक्त

स्वर सहित मन्त्र

अ॑राय॒क्षय॑णमस्यराय॒चात॑नं मे दाः॒ स्वाहा॑ ॥

स्वर सहित पद पाठ

अ॒रा॒य॒ऽक्षय॑णम् । अ॒सि॒ । अ॒रा॒य॒ऽचात॑नम् । मे॒ । दा॒: । स्वाहा॑ ॥१८.३॥


स्वर रहित मन्त्र

अरायक्षयणमस्यरायचातनं मे दाः स्वाहा ॥


स्वर रहित पद पाठ

अरायऽक्षयणम् । असि । अरायऽचातनम् । मे । दा: । स्वाहा ॥१८.३॥