atharvaveda/2/17/6

चक्षु॑रसि॒ चक्षु॑र्मे दाः॒ स्वाहा॑ ॥

चक्षु॑: । अ॒सि॒ । चक्षु॑: । मे॒ । दा॒: । स्वाहा॑ ॥१७.६॥

ऋषिः - ब्रह्मा

देवता - प्राणः, अपानः, आयुः

छन्दः - एदपदासुरीत्रिष्टुप्

स्वरः - बल प्राप्ति सूक्त

स्वर सहित मन्त्र

चक्षु॑रसि॒ चक्षु॑र्मे दाः॒ स्वाहा॑ ॥

स्वर सहित पद पाठ

चक्षु॑: । अ॒सि॒ । चक्षु॑: । मे॒ । दा॒: । स्वाहा॑ ॥१७.६॥


स्वर रहित मन्त्र

चक्षुरसि चक्षुर्मे दाः स्वाहा ॥


स्वर रहित पद पाठ

चक्षु: । असि । चक्षु: । मे । दा: । स्वाहा ॥१७.६॥