atharvaveda/2/17/5

श्रोत्र॑मसि॒ श्रोत्रं॑ मे दाः॒ स्वाहा॑ ॥

श्रोत्र॑म् । अ॒सि॒ । श्रोत्र॑म् । मे॒ । दा॒: । स्वाहा॑ ॥१७.५॥

ऋषिः - ब्रह्मा

देवता - प्राणः, अपानः, आयुः

छन्दः - एदपदासुरीत्रिष्टुप्

स्वरः - बल प्राप्ति सूक्त

स्वर सहित मन्त्र

श्रोत्र॑मसि॒ श्रोत्रं॑ मे दाः॒ स्वाहा॑ ॥

स्वर सहित पद पाठ

श्रोत्र॑म् । अ॒सि॒ । श्रोत्र॑म् । मे॒ । दा॒: । स्वाहा॑ ॥१७.५॥


स्वर रहित मन्त्र

श्रोत्रमसि श्रोत्रं मे दाः स्वाहा ॥


स्वर रहित पद पाठ

श्रोत्रम् । असि । श्रोत्रम् । मे । दा: । स्वाहा ॥१७.५॥