atharvaveda/2/17/4

आयु॑र॒स्यायु॑र्मे दाः॒ स्वाहा॑ ॥

आयु॑: । अ॒सि॒ । आयु॑: । मे॒ । दा॒: । स्वाहा॑ ॥१७.४॥

ऋषिः - ब्रह्मा

देवता - प्राणः, अपानः, आयुः

छन्दः - एदपदासुरीत्रिष्टुप्

स्वरः - बल प्राप्ति सूक्त

स्वर सहित मन्त्र

आयु॑र॒स्यायु॑र्मे दाः॒ स्वाहा॑ ॥

स्वर सहित पद पाठ

आयु॑: । अ॒सि॒ । आयु॑: । मे॒ । दा॒: । स्वाहा॑ ॥१७.४॥


स्वर रहित मन्त्र

आयुरस्यायुर्मे दाः स्वाहा ॥


स्वर रहित पद पाठ

आयु: । असि । आयु: । मे । दा: । स्वाहा ॥१७.४॥