atharvaveda/19/69/2

उ॑पजी॒वा स्थोप॑ जीव्यासं॒ सर्व॒मायु॑र्जीव्यासम् ॥

उ॒प॒ऽजी॒वाः। स्थ॒। उप॑। जी॒व्या॒सम्। सर्व॑म्। आयुः॑। जी॒व्या॒स॒म् ॥६९.२॥

ऋषिः - ब्रह्मा

देवता - आपः

छन्दः - साम्न्येकावसानानुष्टुप्

स्वरः - आपः सूक्त

स्वर सहित मन्त्र

उ॑पजी॒वा स्थोप॑ जीव्यासं॒ सर्व॒मायु॑र्जीव्यासम् ॥

स्वर सहित पद पाठ

उ॒प॒ऽजी॒वाः। स्थ॒। उप॑। जी॒व्या॒सम्। सर्व॑म्। आयुः॑। जी॒व्या॒स॒म् ॥६९.२॥


स्वर रहित मन्त्र

उपजीवा स्थोप जीव्यासं सर्वमायुर्जीव्यासम् ॥


स्वर रहित पद पाठ

उपऽजीवाः। स्थ। उप। जीव्यासम्। सर्वम्। आयुः। जीव्यासम् ॥६९.२॥