atharvaveda/19/67/8

भूय॑सीः श॒रदः॑ श॒तात् ॥

भूय॑सीः। श॒रदः॑। श॒तात् ॥६७.८॥

ऋषिः - ब्रह्मा

देवता - सूर्यः

छन्दः - प्राजापत्या गायत्री

स्वरः - दीर्घायु सूक्त

स्वर सहित मन्त्र

भूय॑सीः श॒रदः॑ श॒तात् ॥

स्वर सहित पद पाठ

भूय॑सीः। श॒रदः॑। श॒तात् ॥६७.८॥


स्वर रहित मन्त्र

भूयसीः शरदः शतात् ॥


स्वर रहित पद पाठ

भूयसीः। शरदः। शतात् ॥६७.८॥