ऋषिः - भृगुः
देवता - वरुणः
छन्दः - अनुष्टुप्
स्वरः - भैषज्य सूक्त
स्वर सहित मन्त्रयदा॑पो अ॒घ्न्या इति॒ वरु॒णेति॒ यदू॑चि॒म। तस्मा॑त्सहस्रवीर्य मु॒ञ्च नः॒ पर्यंह॑सः ॥
स्वर सहित पद पाठ
स्वर रहित मन्त्रयदापो अघ्न्या इति वरुणेति यदूचिम। तस्मात्सहस्रवीर्य मुञ्च नः पर्यंहसः ॥
स्वर रहित पद पाठ