atharvaveda/19/38/3

उ॒भयो॑रग्रभं॒ नामा॒स्मा अ॑रि॒ष्टता॑तये ॥

उभयोः॑। अ॒ग्र॒भ॒म्। नाम॑। अ॒स्मै। अ॒रि॒ष्टऽता॑तये ॥३८.३॥

ऋषिः - अथर्वा

देवता - गुल्गुलुः

छन्दः - एकावसाना प्राजापत्यानुष्टुप्

स्वरः - यक्ष्मनाशन सूक्त

स्वर सहित मन्त्र

उ॒भयो॑रग्रभं॒ नामा॒स्मा अ॑रि॒ष्टता॑तये ॥

स्वर सहित पद पाठ

उभयोः॑। अ॒ग्र॒भ॒म्। नाम॑। अ॒स्मै। अ॒रि॒ष्टऽता॑तये ॥३८.३॥


स्वर रहित मन्त्र

उभयोरग्रभं नामास्मा अरिष्टतातये ॥


स्वर रहित पद पाठ

उभयोः। अग्रभम्। नाम। अस्मै। अरिष्टऽतातये ॥३८.३॥