atharvaveda/19/23/1

आ॑थर्व॒णाना॑ चतुरृ॒चेभ्यः॒ स्वाहा॑ ॥

आ॒थ॒र्व॒णाना॑म्। च॒तुः॒ऽऋ॒चेभ्यः॑। स्वाहा॑ ॥२३.१॥

ऋषिः - अथर्वा

देवता - मन्त्रोक्ताः

छन्दः - आसुरी बृहती

स्वरः - अथर्वाण सूक्त

स्वर सहित मन्त्र

आ॑थर्व॒णाना॑ चतुरृ॒चेभ्यः॒ स्वाहा॑ ॥

स्वर सहित पद पाठ

आ॒थ॒र्व॒णाना॑म्। च॒तुः॒ऽऋ॒चेभ्यः॑। स्वाहा॑ ॥२३.१॥


स्वर रहित मन्त्र

आथर्वणाना चतुरृचेभ्यः स्वाहा ॥


स्वर रहित पद पाठ

आथर्वणानाम्। चतुःऽऋचेभ्यः। स्वाहा ॥२३.१॥