atharvaveda/19/22/9

द्वि॒तीये॑भ्यः श॒ङ्खेभ्यः॒ स्वाहा॑ ॥

द्वि॒ती॒येभ्यः॑। श॒ङ्खेभ्यः॑। स्वाहा॑ ॥२२.९॥

ऋषिः - अङ्गिराः

देवता - मन्त्रोक्ताः

छन्दः - आसुरी जगती

स्वरः - ब्रह्मा सूक्त

स्वर सहित मन्त्र

द्वि॒तीये॑भ्यः श॒ङ्खेभ्यः॒ स्वाहा॑ ॥

स्वर सहित पद पाठ

द्वि॒ती॒येभ्यः॑। श॒ङ्खेभ्यः॑। स्वाहा॑ ॥२२.९॥


स्वर रहित मन्त्र

द्वितीयेभ्यः शङ्खेभ्यः स्वाहा ॥


स्वर रहित पद पाठ

द्वितीयेभ्यः। शङ्खेभ्यः। स्वाहा ॥२२.९॥