atharvaveda/19/22/18

सर्वे॒भ्योऽङ्गि॑रोभ्यो विदग॒णेभ्यः॒ स्वाहा॑ ॥

सर्वे॑भ्यः। अङ्गि॑रःऽभ्यः। वि॒द॒ऽग॒णेभ्यः॑। स्वाहा॑ ॥२२.१८॥

ऋषिः - अङ्गिराः

देवता - मन्त्रोक्ताः

छन्दः - आसुर्यनुष्टुप्

स्वरः - ब्रह्मा सूक्त

स्वर सहित मन्त्र

सर्वे॒भ्योऽङ्गि॑रोभ्यो विदग॒णेभ्यः॒ स्वाहा॑ ॥

स्वर सहित पद पाठ

सर्वे॑भ्यः। अङ्गि॑रःऽभ्यः। वि॒द॒ऽग॒णेभ्यः॑। स्वाहा॑ ॥२२.१८॥


स्वर रहित मन्त्र

सर्वेभ्योऽङ्गिरोभ्यो विदगणेभ्यः स्वाहा ॥


स्वर रहित पद पाठ

सर्वेभ्यः। अङ्गिरःऽभ्यः। विदऽगणेभ्यः। स्वाहा ॥२२.१८॥