atharvaveda/18/4/9

पूर्वो॑अ॒ग्निष्ट्वा॑ तपतु॒ शं पु॒रस्ता॒च्छं प॒श्चात्त॑पतु॒ गार्ह॑पत्यः।द॑क्षिणा॒ग्निष्टे॑ तपतु॒ शर्म॒ वर्मो॑त्तर॒तो म॑ध्य॒तोअ॒न्तरि॑क्षाद्दि॒शोदि॑शो अग्ने॒ परि॑ पाहि घो॒रात् ॥

पूर्व॑: । अ॒ग्नि: । त्वा॒ । त॒प॒तु॒ । शम‌् । पु॒रस्ता॑त् । शम् । प॒श्चात् । त॒प॒तु॒ । गार्ह॑ऽपत्य: । द॒क्षि॒ण॒ऽअ॒ग्नि: । ते॒ । त॒प॒तु॒ । शर्म॑ । वर्म॑ । उ॒त्त॒र॒त: । म॒ध्य॒त: । अ॒न्तर‍ि॑क्षात् । दि॒श:ऽदि॑श: । अ॒ग्ने॒ । परि॑ । पा॒हि॒। घो॒रात् ॥४.९॥

ऋषिः - यम, मन्त्रोक्त

देवता - त्रिष्टुप्

छन्दः - अथर्वा

स्वरः - पितृमेध सूक्त

स्वर सहित मन्त्र

पूर्वो॑अ॒ग्निष्ट्वा॑ तपतु॒ शं पु॒रस्ता॒च्छं प॒श्चात्त॑पतु॒ गार्ह॑पत्यः।द॑क्षिणा॒ग्निष्टे॑ तपतु॒ शर्म॒ वर्मो॑त्तर॒तो म॑ध्य॒तोअ॒न्तरि॑क्षाद्दि॒शोदि॑शो अग्ने॒ परि॑ पाहि घो॒रात् ॥

स्वर सहित पद पाठ

पूर्व॑: । अ॒ग्नि: । त्वा॒ । त॒प॒तु॒ । शम‌् । पु॒रस्ता॑त् । शम् । प॒श्चात् । त॒प॒तु॒ । गार्ह॑ऽपत्य: । द॒क्षि॒ण॒ऽअ॒ग्नि: । ते॒ । त॒प॒तु॒ । शर्म॑ । वर्म॑ । उ॒त्त॒र॒त: । म॒ध्य॒त: । अ॒न्तर‍ि॑क्षात् । दि॒श:ऽदि॑श: । अ॒ग्ने॒ । परि॑ । पा॒हि॒। घो॒रात् ॥४.९॥


स्वर रहित मन्त्र

पूर्वोअग्निष्ट्वा तपतु शं पुरस्ताच्छं पश्चात्तपतु गार्हपत्यः।दक्षिणाग्निष्टे तपतु शर्म वर्मोत्तरतो मध्यतोअन्तरिक्षाद्दिशोदिशो अग्ने परि पाहि घोरात् ॥


स्वर रहित पद पाठ

पूर्व: । अग्नि: । त्वा । तपतु । शम‌् । पुरस्तात् । शम् । पश्चात् । तपतु । गार्हऽपत्य: । दक्षिणऽअग्नि: । ते । तपतु । शर्म । वर्म । उत्तरत: । मध्यत: । अन्तर‍िक्षात् । दिश:ऽदिश: । अग्ने । परि । पाहि। घोरात् ॥४.९॥