atharvaveda/18/4/83

नमो॑ वः पितरो॒यद्घो॒रं तस्मै॒ नमो॑ वः पितरो॒ यत्क्रू॒रं तस्मै॑ ॥

नम॑:। व॒: । पि॒त॒र॒: । यत‌् । घो॒रम् । तस्मै॑ । नम॑: । व॒: । पि॒त॒र॒: । यत् । क्रू॒रम् । तस्मै॑ ॥४.८३॥

ऋषिः - पितरगण

देवता - साम्नी त्रिष्टुप्

छन्दः - अथर्वा

स्वरः - पितृमेध सूक्त

स्वर सहित मन्त्र

नमो॑ वः पितरो॒यद्घो॒रं तस्मै॒ नमो॑ वः पितरो॒ यत्क्रू॒रं तस्मै॑ ॥

स्वर सहित पद पाठ

नम॑:। व॒: । पि॒त॒र॒: । यत‌् । घो॒रम् । तस्मै॑ । नम॑: । व॒: । पि॒त॒र॒: । यत् । क्रू॒रम् । तस्मै॑ ॥४.८३॥


स्वर रहित मन्त्र

नमो वः पितरोयद्घोरं तस्मै नमो वः पितरो यत्क्रूरं तस्मै ॥


स्वर रहित पद पाठ

नम:। व: । पितर: । यत‌् । घोरम् । तस्मै । नम: । व: । पितर: । यत् । क्रूरम् । तस्मै ॥४.८३॥