atharvaveda/18/4/80

स्व॒धापि॒तृभ्यो॑ दिवि॒षद्भ्यः॑ ॥

स्व॒धा । पि॒तृऽभ्य॑:। दि॒वि॒सत्ऽभ्य॑: ॥४.८०॥

ऋषिः - यम, मन्त्रोक्त

देवता - आसुरी जगती

छन्दः - अथर्वा

स्वरः - पितृमेध सूक्त

स्वर सहित मन्त्र

स्व॒धापि॒तृभ्यो॑ दिवि॒षद्भ्यः॑ ॥

स्वर सहित पद पाठ

स्व॒धा । पि॒तृऽभ्य॑:। दि॒वि॒सत्ऽभ्य॑: ॥४.८०॥


स्वर रहित मन्त्र

स्वधापितृभ्यो दिविषद्भ्यः ॥


स्वर रहित पद पाठ

स्वधा । पितृऽभ्य:। दिविसत्ऽभ्य: ॥४.८०॥