atharvaveda/18/4/77

ए॒तत्ते॑ ततस्व॒धा ॥

ए॒तत् । ते॒ । त॒त॒ । स्व॒धा ॥४.७७॥

ऋषिः - यम, मन्त्रोक्त

देवता - दैवी जगती

छन्दः - अथर्वा

स्वरः - पितृमेध सूक्त

स्वर सहित मन्त्र

ए॒तत्ते॑ ततस्व॒धा ॥

स्वर सहित पद पाठ

ए॒तत् । ते॒ । त॒त॒ । स्व॒धा ॥४.७७॥


स्वर रहित मन्त्र

एतत्ते ततस्वधा ॥


स्वर रहित पद पाठ

एतत् । ते । तत । स्वधा ॥४.७७॥