atharvaveda/18/4/74

य॒माय॑ पितृ॒मते॑स्व॒धा नमः॑ ॥

य॒माय॑ । पि॒तृऽम॑ते । स्व॒धा । नम॑: ॥४.७४॥

ऋषिः - यम, मन्त्रोक्त

देवता - आसुरी पङ्क्ति

छन्दः - अथर्वा

स्वरः - पितृमेध सूक्त

स्वर सहित मन्त्र

य॒माय॑ पितृ॒मते॑स्व॒धा नमः॑ ॥

स्वर सहित पद पाठ

य॒माय॑ । पि॒तृऽम॑ते । स्व॒धा । नम॑: ॥४.७४॥


स्वर रहित मन्त्र

यमाय पितृमतेस्वधा नमः ॥


स्वर रहित पद पाठ

यमाय । पितृऽमते । स्वधा । नम: ॥४.७४॥