atharvaveda/18/4/42

यं ते॑ म॒न्थंयमो॑द॒नं यन्मां॒सं नि॑पृ॒णामि॑ ते। ते ते॑ सन्तु स्व॒धाव॑न्तो॒ मधु॑मन्तोघृत॒श्चुतः॑ ॥

यम् । ते॒ । म॒न्थम् । यम् । ओ॒द॒नम् । यत् । मां॒सम् । नि॒ऽपृ॒णामि॑ । ते॒ । ते । ते॒ । स॒न्तु॒ । स्व॒धाऽव॑न्त: । मधु॑ऽवन्त: । घृ॒त॒ऽश्चुत॑: ॥४.४२॥

ऋषिः - यम, मन्त्रोक्त

देवता - अनुष्टुप्

छन्दः - अथर्वा

स्वरः - पितृमेध सूक्त

स्वर सहित मन्त्र

यं ते॑ म॒न्थंयमो॑द॒नं यन्मां॒सं नि॑पृ॒णामि॑ ते। ते ते॑ सन्तु स्व॒धाव॑न्तो॒ मधु॑मन्तोघृत॒श्चुतः॑ ॥

स्वर सहित पद पाठ

यम् । ते॒ । म॒न्थम् । यम् । ओ॒द॒नम् । यत् । मां॒सम् । नि॒ऽपृ॒णामि॑ । ते॒ । ते । ते॒ । स॒न्तु॒ । स्व॒धाऽव॑न्त: । मधु॑ऽवन्त: । घृ॒त॒ऽश्चुत॑: ॥४.४२॥


स्वर रहित मन्त्र

यं ते मन्थंयमोदनं यन्मांसं निपृणामि ते। ते ते सन्तु स्वधावन्तो मधुमन्तोघृतश्चुतः ॥


स्वर रहित पद पाठ

यम् । ते । मन्थम् । यम् । ओदनम् । यत् । मांसम् । निऽपृणामि । ते । ते । ते । सन्तु । स्वधाऽवन्त: । मधुऽवन्त: । घृतऽश्चुत: ॥४.४२॥