atharvaveda/18/4/33

ए॒तास्ते॑ असौधे॒नवः॑ काम॒दुघा॑ भवन्तु। एनीः॒ श्येनीः॒ सरू॑पा॒ विरू॑पास्ति॒लव॑त्सा॒ उप॑तिष्ठन्तु॒ त्वात्र॑ ॥

ए॒ता: । ते॒ । अ॒सौ॒ । धे॒नव॑: । का॒म॒ऽदुघा॑: । भ॒व॒न्तु॒ । एनी॑: । श्येनी॑: । सऽरू॑पा: । विऽरू॑पा: । ति॒लऽव॑त्सा: । उप॑ । ति॒ष्ठ॒न्तु॒ । त्वा॒ । अत्र॑ ॥४.३३॥

ऋषिः - यम, मन्त्रोक्त

देवता - उपरिष्टाद् बृहती

छन्दः - अथर्वा

स्वरः - पितृमेध सूक्त

स्वर सहित मन्त्र

ए॒तास्ते॑ असौधे॒नवः॑ काम॒दुघा॑ भवन्तु। एनीः॒ श्येनीः॒ सरू॑पा॒ विरू॑पास्ति॒लव॑त्सा॒ उप॑तिष्ठन्तु॒ त्वात्र॑ ॥

स्वर सहित पद पाठ

ए॒ता: । ते॒ । अ॒सौ॒ । धे॒नव॑: । का॒म॒ऽदुघा॑: । भ॒व॒न्तु॒ । एनी॑: । श्येनी॑: । सऽरू॑पा: । विऽरू॑पा: । ति॒लऽव॑त्सा: । उप॑ । ति॒ष्ठ॒न्तु॒ । त्वा॒ । अत्र॑ ॥४.३३॥


स्वर रहित मन्त्र

एतास्ते असौधेनवः कामदुघा भवन्तु। एनीः श्येनीः सरूपा विरूपास्तिलवत्सा उपतिष्ठन्तु त्वात्र ॥


स्वर रहित पद पाठ

एता: । ते । असौ । धेनव: । कामऽदुघा: । भवन्तु । एनी: । श्येनी: । सऽरूपा: । विऽरूपा: । तिलऽवत्सा: । उप । तिष्ठन्तु । त्वा । अत्र ॥४.३३॥