atharvaveda/18/2/34

ये निखा॑ता॒ येपरो॑प्ता॒ ये द॒ग्धा ये चोद्धि॑ताः। सर्वां॒स्तान॑ग्न॒ आ व॑ह पि॒तॄन्ह॒विषे॒अत्त॑वे ॥

ये । निऽखा॑ता: । ये । परा॑ऽउप्ता: । ये । द॒ग्धा: । ये । च॒ । उद्धि॑ता: । सर्वा॑न् । तान् । अ॒ग्ने॒ । आ । व॒ह॒ । पि॒तॄन्‌ । ह॒विषे॑ । अत्त॑वे ॥२.३४॥

ऋषिः - अग्नि

देवता - अनुष्टुप्

छन्दः - अथर्वा

स्वरः - पितृमेध सूक्त

स्वर सहित मन्त्र

ये निखा॑ता॒ येपरो॑प्ता॒ ये द॒ग्धा ये चोद्धि॑ताः। सर्वां॒स्तान॑ग्न॒ आ व॑ह पि॒तॄन्ह॒विषे॒अत्त॑वे ॥

स्वर सहित पद पाठ

ये । निऽखा॑ता: । ये । परा॑ऽउप्ता: । ये । द॒ग्धा: । ये । च॒ । उद्धि॑ता: । सर्वा॑न् । तान् । अ॒ग्ने॒ । आ । व॒ह॒ । पि॒तॄन्‌ । ह॒विषे॑ । अत्त॑वे ॥२.३४॥


स्वर रहित मन्त्र

ये निखाता येपरोप्ता ये दग्धा ये चोद्धिताः। सर्वांस्तानग्न आ वह पितॄन्हविषेअत्तवे ॥


स्वर रहित पद पाठ

ये । निऽखाता: । ये । पराऽउप्ता: । ये । दग्धा: । ये । च । उद्धिता: । सर्वान् । तान् । अग्ने । आ । वह । पितॄन्‌ । हविषे । अत्तवे ॥२.३४॥