atharvaveda/18/2/30

यां ते॑ धे॒नुंनि॑पृ॒णामि॒ यमु॑ ते क्षी॒र ओ॑द॒नम्। तेना॒ जन॑स्यासो भ॒र्ता योऽत्रास॒दजी॑वनः॥

याम् । ते॒ । धे॒नुम् । नि॒ऽपृ॒णामि॑ । यम् । ऊं॒ इति॑ । ते॒ । क्षी॒रे । ओ॒द॒नम् । तेन॑ । जन॑स्य । अ॒स॒: । भ॒र्ता । य: । अत्र॑ । अस॑त् । अजी॑वन: ॥२.३०॥

ऋषिः - यम, मन्त्रोक्त

देवता - अनुष्टुप्

छन्दः - अथर्वा

स्वरः - पितृमेध सूक्त

स्वर सहित मन्त्र

यां ते॑ धे॒नुंनि॑पृ॒णामि॒ यमु॑ ते क्षी॒र ओ॑द॒नम्। तेना॒ जन॑स्यासो भ॒र्ता योऽत्रास॒दजी॑वनः॥

स्वर सहित पद पाठ

याम् । ते॒ । धे॒नुम् । नि॒ऽपृ॒णामि॑ । यम् । ऊं॒ इति॑ । ते॒ । क्षी॒रे । ओ॒द॒नम् । तेन॑ । जन॑स्य । अ॒स॒: । भ॒र्ता । य: । अत्र॑ । अस॑त् । अजी॑वन: ॥२.३०॥


स्वर रहित मन्त्र

यां ते धेनुंनिपृणामि यमु ते क्षीर ओदनम्। तेना जनस्यासो भर्ता योऽत्रासदजीवनः॥


स्वर रहित पद पाठ

याम् । ते । धेनुम् । निऽपृणामि । यम् । ऊं इति । ते । क्षीरे । ओदनम् । तेन । जनस्य । अस: । भर्ता । य: । अत्र । असत् । अजीवन: ॥२.३०॥