atharvaveda/18/1/58

अङ्गि॑रसो नःपि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यासः॑। तेषां॑ व॒यं सु॑म॒तौय॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥

अङ्गि॑रस: । न॒: । पि॒तर॑: । नव॑ऽग्वा: । अथ॑र्वाण: । भृग॑व: । सो॒म्यास॑: । तेषा॑म् । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिया॑नाम् । अपि॑। भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥१.५८॥

ऋषिः - यम, मन्त्रोक्त

देवता - त्रिष्टुप्

छन्दः - अथर्वा

स्वरः - पितृमेध सूक्त

स्वर सहित मन्त्र

अङ्गि॑रसो नःपि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यासः॑। तेषां॑ व॒यं सु॑म॒तौय॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥

स्वर सहित पद पाठ

अङ्गि॑रस: । न॒: । पि॒तर॑: । नव॑ऽग्वा: । अथ॑र्वाण: । भृग॑व: । सो॒म्यास॑: । तेषा॑म् । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिया॑नाम् । अपि॑। भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥१.५८॥


स्वर रहित मन्त्र

अङ्गिरसो नःपितरो नवग्वा अथर्वाणो भृगवः सोम्यासः। तेषां वयं सुमतौयज्ञियानामपि भद्रे सौमनसे स्याम ॥


स्वर रहित पद पाठ

अङ्गिरस: । न: । पितर: । नवऽग्वा: । अथर्वाण: । भृगव: । सोम्यास: । तेषाम् । वयम् । सुऽमतौ । यज्ञियानाम् । अपि। भद्रे । सौमनसे । स्याम ॥१.५८॥