atharvaveda/17/1/9

त्वं न॑ इन्द्रमह॒ते सौभ॑गा॒याद॑ब्धेभिः॒ परि॑ पाह्य॒क्तुभि॒स्तवेद्वि॑ष्णो बहु॒धा वी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्विश्वरूपैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥

त्वम् । न॒: । इ॒न्द्र॒:। म॒ह॒ते । सौभ॑गाय । अद॑ब्धेभि: । परि॑ । पा॒हि॒ । अ॒क्तुऽभि॑: । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओम॑न् ॥१.९॥

ऋषिः - आदित्य

देवता - पञ्चपदा शक्वरी

छन्दः - ब्रह्मा

स्वरः - अभ्युदयार्थप्रार्थना सूक्त

स्वर सहित मन्त्र

त्वं न॑ इन्द्रमह॒ते सौभ॑गा॒याद॑ब्धेभिः॒ परि॑ पाह्य॒क्तुभि॒स्तवेद्वि॑ष्णो बहु॒धा वी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्विश्वरूपैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥

स्वर सहित पद पाठ

त्वम् । न॒: । इ॒न्द्र॒:। म॒ह॒ते । सौभ॑गाय । अद॑ब्धेभि: । परि॑ । पा॒हि॒ । अ॒क्तुऽभि॑: । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओम॑न् ॥१.९॥


स्वर रहित मन्त्र

त्वं न इन्द्रमहते सौभगायादब्धेभिः परि पाह्यक्तुभिस्तवेद्विष्णो बहुधा वीर्याणि। त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥


स्वर रहित पद पाठ

त्वम् । न: । इन्द्र:। महते । सौभगाय । अदब्धेभि: । परि । पाहि । अक्तुऽभि: । तव । इत् । विष्णो इति । बहुऽधा । वीर्या᳡णि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे । विऽओमन् ॥१.९॥