atharvaveda/17/1/28

परि॑वृतो॒ब्रह्म॑णा॒ वर्म॑णा॒हं क॑श्यपस्य॒ ज्योति॑षा॒ वर्च॑सा च। मा मा॒प्राप॒न्निष॑वो॒ दैव्या॒ या मा मानु॑षी॒रव॑सृष्टाः व॒धाय॑ ॥

परि॑ऽवृत: । ब्रह्म॑णा । वर्म॑णा । अ॒हम् । क॒श्यप॑स्य । ज्योति॑षा । वर्च॑सा । च॒ । मा । मा॒ । प्र । आ॒प॒न् । इष॑व: । दैव्या॑: । या: । मा । मानु॑षी: । अव॑ऽसृष्टा: । व॒धाय॑ ॥१.२८॥

ऋषिः - आदित्य

देवता - त्रिष्टुप्

छन्दः - ब्रह्मा

स्वरः - अभ्युदयार्थप्रार्थना सूक्त

स्वर सहित मन्त्र

परि॑वृतो॒ब्रह्म॑णा॒ वर्म॑णा॒हं क॑श्यपस्य॒ ज्योति॑षा॒ वर्च॑सा च। मा मा॒प्राप॒न्निष॑वो॒ दैव्या॒ या मा मानु॑षी॒रव॑सृष्टाः व॒धाय॑ ॥

स्वर सहित पद पाठ

परि॑ऽवृत: । ब्रह्म॑णा । वर्म॑णा । अ॒हम् । क॒श्यप॑स्य । ज्योति॑षा । वर्च॑सा । च॒ । मा । मा॒ । प्र । आ॒प॒न् । इष॑व: । दैव्या॑: । या: । मा । मानु॑षी: । अव॑ऽसृष्टा: । व॒धाय॑ ॥१.२८॥


स्वर रहित मन्त्र

परिवृतोब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च। मा माप्रापन्निषवो दैव्या या मा मानुषीरवसृष्टाः वधाय ॥


स्वर रहित पद पाठ

परिऽवृत: । ब्रह्मणा । वर्मणा । अहम् । कश्यपस्य । ज्योतिषा । वर्चसा । च । मा । मा । प्र । आपन् । इषव: । दैव्या: । या: । मा । मानुषी: । अवऽसृष्टा: । वधाय ॥१.२८॥