atharvaveda/17/1/27

प्र॒जाप॑ते॒रावृ॑तो॒ ब्रह्म॑णा॒ वर्म॑णा॒हं क॒श्यप॑स्य॒ ज्योति॑षा॒ वर्च॑सा च।ज॒रद॑ष्टिः कृ॒तवी॑र्यो॒ विहा॑याः स॒हस्रा॑युः॒ सुकृ॑तश्चरेयम् ॥

प्र॒जाऽप॑ते: । आऽवृ॑त: । ब्रह्म॑णा । वर्म॑णा । अ॒हम् । क॒श्यप॑स्य । ज्योति॑षा । वर्च॑सा । च॒ । ज॒रत्ऽअ॑ष्टि: । कृ॒तऽवी॑र्य: । विऽहा॑या: । स॒हस्र॑ऽआयु: । सुऽकृ॑त: । च॒रे॒य॒म् ॥१.२७॥

ऋषिः - आदित्य

देवता - जगती

छन्दः - ब्रह्मा

स्वरः - अभ्युदयार्थप्रार्थना सूक्त

स्वर सहित मन्त्र

प्र॒जाप॑ते॒रावृ॑तो॒ ब्रह्म॑णा॒ वर्म॑णा॒हं क॒श्यप॑स्य॒ ज्योति॑षा॒ वर्च॑सा च।ज॒रद॑ष्टिः कृ॒तवी॑र्यो॒ विहा॑याः स॒हस्रा॑युः॒ सुकृ॑तश्चरेयम् ॥

स्वर सहित पद पाठ

प्र॒जाऽप॑ते: । आऽवृ॑त: । ब्रह्म॑णा । वर्म॑णा । अ॒हम् । क॒श्यप॑स्य । ज्योति॑षा । वर्च॑सा । च॒ । ज॒रत्ऽअ॑ष्टि: । कृ॒तऽवी॑र्य: । विऽहा॑या: । स॒हस्र॑ऽआयु: । सुऽकृ॑त: । च॒रे॒य॒म् ॥१.२७॥


स्वर रहित मन्त्र

प्रजापतेरावृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च।जरदष्टिः कृतवीर्यो विहायाः सहस्रायुः सुकृतश्चरेयम् ॥


स्वर रहित पद पाठ

प्रजाऽपते: । आऽवृत: । ब्रह्मणा । वर्मणा । अहम् । कश्यपस्य । ज्योतिषा । वर्चसा । च । जरत्ऽअष्टि: । कृतऽवीर्य: । विऽहाया: । सहस्रऽआयु: । सुऽकृत: । चरेयम् ॥१.२७॥