atharvaveda/17/1/21

रुचि॑रसि रो॒चोऽसि॑। स यथा॒ त्वं रुच्या॑ रो॒चोऽस्ये॒वाहं प॒शुभि॑श्च ब्राह्मणवर्च॒सेन॑ चरुचिषीय ॥

रुचि॑: । अ॒सि॒ । रो॒च: । अ॒सि॒ । स: । यथा॑ । त्वम् । रुच्या॑ । रो॒च: । असि॑ । ए॒व । अ॒हम् । प॒शुऽभि॑: । च॒ । ब्रा॒ह्म॒ण॒ऽव॒र्च॒सेन॑ । च॒ । रु॒चि॒षी॒य॒ ॥२.२१॥

ऋषिः - आदित्य

देवता - चतुष्पदा उपरिष्टात् बृहती

छन्दः - ब्रह्मा

स्वरः - अभ्युदयार्थप्रार्थना सूक्त

स्वर सहित मन्त्र

रुचि॑रसि रो॒चोऽसि॑। स यथा॒ त्वं रुच्या॑ रो॒चोऽस्ये॒वाहं प॒शुभि॑श्च ब्राह्मणवर्च॒सेन॑ चरुचिषीय ॥

स्वर सहित पद पाठ

रुचि॑: । अ॒सि॒ । रो॒च: । अ॒सि॒ । स: । यथा॑ । त्वम् । रुच्या॑ । रो॒च: । असि॑ । ए॒व । अ॒हम् । प॒शुऽभि॑: । च॒ । ब्रा॒ह्म॒ण॒ऽव॒र्च॒सेन॑ । च॒ । रु॒चि॒षी॒य॒ ॥२.२१॥


स्वर रहित मन्त्र

रुचिरसि रोचोऽसि। स यथा त्वं रुच्या रोचोऽस्येवाहं पशुभिश्च ब्राह्मणवर्चसेन चरुचिषीय ॥


स्वर रहित पद पाठ

रुचि: । असि । रोच: । असि । स: । यथा । त्वम् । रुच्या । रोच: । असि । एव । अहम् । पशुऽभि: । च । ब्राह्मणऽवर्चसेन । च । रुचिषीय ॥२.२१॥