atharvaveda/17/1/13

या त॑ इन्द्रत॒नूर॒प्सु या पृ॑थि॒व्यां यान्तर॒ग्नौ या त॑ इन्द्र॒ पव॑माने स्व॒र्विदि॑।यये॑न्द्र त॒न्वा॒न्तरि॑क्षं व्यापि॒थ तया॑ न इन्द्र त॒न्वा॒ शर्म॒ यच्छ॒तवेद्वि॑ष्णो बहु॒धावी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैःसु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥

या । ते॒ । इ॒न्द्र॒ । त॒नू: । अ॒प्ऽसु । या । पृ॒थि॒व्याम् । या । अ॒न्त: । अ॒ग्नौ । या । ते॒ । इ॒न्द्र॒ । पव॑माने । स्व॒:ऽविदि॑ । यया॑ । इ॒न्द्र॒ । त॒न्वा᳡ । अ॒न्तरि॑क्षम् । वि॒ऽआ॒पि॒थ । तया॑ । न॒: । इ॒न्द्र॒ । त॒न्वा᳡ । शर्म॑ । य॒च्छ॒ । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॑मन् ॥१.१३॥

ऋषिः - आदित्य

देवता - त्र्यवसाना सप्तदा प्रकृति

छन्दः - ब्रह्मा

स्वरः - अभ्युदयार्थप्रार्थना सूक्त

स्वर सहित मन्त्र

या त॑ इन्द्रत॒नूर॒प्सु या पृ॑थि॒व्यां यान्तर॒ग्नौ या त॑ इन्द्र॒ पव॑माने स्व॒र्विदि॑।यये॑न्द्र त॒न्वा॒न्तरि॑क्षं व्यापि॒थ तया॑ न इन्द्र त॒न्वा॒ शर्म॒ यच्छ॒तवेद्वि॑ष्णो बहु॒धावी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैःसु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥

स्वर सहित पद पाठ

या । ते॒ । इ॒न्द्र॒ । त॒नू: । अ॒प्ऽसु । या । पृ॒थि॒व्याम् । या । अ॒न्त: । अ॒ग्नौ । या । ते॒ । इ॒न्द्र॒ । पव॑माने । स्व॒:ऽविदि॑ । यया॑ । इ॒न्द्र॒ । त॒न्वा᳡ । अ॒न्तरि॑क्षम् । वि॒ऽआ॒पि॒थ । तया॑ । न॒: । इ॒न्द्र॒ । त॒न्वा᳡ । शर्म॑ । य॒च्छ॒ । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॑मन् ॥१.१३॥


स्वर रहित मन्त्र

या त इन्द्रतनूरप्सु या पृथिव्यां यान्तरग्नौ या त इन्द्र पवमाने स्वर्विदि।ययेन्द्र तन्वान्तरिक्षं व्यापिथ तया न इन्द्र तन्वा शर्म यच्छतवेद्विष्णो बहुधावीर्याणि। त्वं नः पृणीहि पशुभिर्विश्वरूपैःसुधायां मा धेहि परमे व्योमन् ॥


स्वर रहित पद पाठ

या । ते । इन्द्र । तनू: । अप्ऽसु । या । पृथिव्याम् । या । अन्त: । अग्नौ । या । ते । इन्द्र । पवमाने । स्व:ऽविदि । यया । इन्द्र । तन्वा᳡ । अन्तरिक्षम् । विऽआपिथ । तया । न: । इन्द्र । तन्वा᳡ । शर्म । यच्छ । तव । इत् । विष्णो इति । बहुऽधा । वीर्या᳡णि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे । विऽओमन् ॥१.१३॥