atharvaveda/17/1/12

अद॑ब्धो दि॒विपृ॑थि॒व्यामु॒तासि॒ न त॑ आपुर्महि॒मान॑म॒न्तरि॑क्षे। अ॑दब्धेन॒ ब्रह्म॑णावावृधा॒नः स त्वं न॑ इन्द्र दि॒वि षञ्च्छर्म॑ यच्छ॒ तवेद्वि॑ष्णो बहु॒धावी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥

अद॑ब्ध: । दि॒वि । पृ॒थि॒व्याम् । उ॒त । अ॒स‍ि॒ । न । ते॒ । आ॒पु:। म॒हि॒मान॑म् । अ॒न्तरि॑क्षे । अद॑ब्धेन । ब्रह्म॑णा । व॒वृ॒धा॒न: । स: । त्वम् । न॒: । इ॒न्द्र॒ । दि॒वि । सन् । शर्म॑ । य॒च्छ॒ । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॑मन्॥१.१२॥

ऋषिः - आदित्य

देवता - त्र्यवसाना सप्तदातिकृति

छन्दः - ब्रह्मा

स्वरः - अभ्युदयार्थप्रार्थना सूक्त

स्वर सहित मन्त्र

अद॑ब्धो दि॒विपृ॑थि॒व्यामु॒तासि॒ न त॑ आपुर्महि॒मान॑म॒न्तरि॑क्षे। अ॑दब्धेन॒ ब्रह्म॑णावावृधा॒नः स त्वं न॑ इन्द्र दि॒वि षञ्च्छर्म॑ यच्छ॒ तवेद्वि॑ष्णो बहु॒धावी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥

स्वर सहित पद पाठ

अद॑ब्ध: । दि॒वि । पृ॒थि॒व्याम् । उ॒त । अ॒स‍ि॒ । न । ते॒ । आ॒पु:। म॒हि॒मान॑म् । अ॒न्तरि॑क्षे । अद॑ब्धेन । ब्रह्म॑णा । व॒वृ॒धा॒न: । स: । त्वम् । न॒: । इ॒न्द्र॒ । दि॒वि । सन् । शर्म॑ । य॒च्छ॒ । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॑मन्॥१.१२॥


स्वर रहित मन्त्र

अदब्धो दिविपृथिव्यामुतासि न त आपुर्महिमानमन्तरिक्षे। अदब्धेन ब्रह्मणावावृधानः स त्वं न इन्द्र दिवि षञ्च्छर्म यच्छ तवेद्विष्णो बहुधावीर्याणि। त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥


स्वर रहित पद पाठ

अदब्ध: । दिवि । पृथिव्याम् । उत । अस‍ि । न । ते । आपु:। महिमानम् । अन्तरिक्षे । अदब्धेन । ब्रह्मणा । ववृधान: । स: । त्वम् । न: । इन्द्र । दिवि । सन् । शर्म । यच्छ । तव । इत् । विष्णो इति । बहुऽधा । वीर्या᳡णि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे । विऽओमन्॥१.१२॥