atharvaveda/16/7/4

ए॒वाने॒वाव॒ साग॑रत् ॥

ए॒व । अने॑व । अव॑ । सा । ग॒र॒त् ॥७.४॥

ऋषिः - दुःस्वप्ननासन

देवता - प्राजापत्या गायत्री

छन्दः - यम

स्वरः - दुःख मोचन सूक्त

स्वर सहित मन्त्र

ए॒वाने॒वाव॒ साग॑रत् ॥

स्वर सहित पद पाठ

ए॒व । अने॑व । अव॑ । सा । ग॒र॒त् ॥७.४॥


स्वर रहित मन्त्र

एवानेवाव सागरत् ॥


स्वर रहित पद पाठ

एव । अनेव । अव । सा । गरत् ॥७.४॥