atharvaveda/16/7/12

तं ज॑हि॒ तेन॑मन्दस्व॒ तस्य॑ पृ॒ष्टीरपि॑ शृणीहि ॥

यत् । ज॒हि॒ । तेन॑ । म॒न्द॒स्य॒ । तस्य॑ । पृ॒ष्टी: । अपि॑ । शृ॒ण॒हि॒ ॥७.१२॥

ऋषिः - दुःस्वप्ननासन

देवता - भुरिक् प्राजापत्या अनुष्टुप्

छन्दः - यम

स्वरः - दुःख मोचन सूक्त

स्वर सहित मन्त्र

तं ज॑हि॒ तेन॑मन्दस्व॒ तस्य॑ पृ॒ष्टीरपि॑ शृणीहि ॥

स्वर सहित पद पाठ

यत् । ज॒हि॒ । तेन॑ । म॒न्द॒स्य॒ । तस्य॑ । पृ॒ष्टी: । अपि॑ । शृ॒ण॒हि॒ ॥७.१२॥


स्वर रहित मन्त्र

तं जहि तेनमन्दस्व तस्य पृष्टीरपि शृणीहि ॥


स्वर रहित पद पाठ

यत् । जहि । तेन । मन्दस्य । तस्य । पृष्टी: । अपि । शृणहि ॥७.१२॥