atharvaveda/16/7/10

यज्जाग्र॒द्यत्सु॒प्तो यद्दिवा॒ यन्नक्त॑म् ॥

यत् । जाग्र॑त् । यत् । सु॒प्त: । यत् । दिवा॑ । यत् । नक्त॑म् ॥७.१०॥

ऋषिः - दुःस्वप्ननासन

देवता - साम्नी गायत्री

छन्दः - यम

स्वरः - दुःख मोचन सूक्त

स्वर सहित मन्त्र

यज्जाग्र॒द्यत्सु॒प्तो यद्दिवा॒ यन्नक्त॑म् ॥

स्वर सहित पद पाठ

यत् । जाग्र॑त् । यत् । सु॒प्त: । यत् । दिवा॑ । यत् । नक्त॑म् ॥७.१०॥


स्वर रहित मन्त्र

यज्जाग्रद्यत्सुप्तो यद्दिवा यन्नक्तम् ॥


स्वर रहित पद पाठ

यत् । जाग्रत् । यत् । सुप्त: । यत् । दिवा । यत् । नक्तम् ॥७.१०॥