atharvaveda/16/6/4

यं द्वि॒ष्मोयश्च॑ नो॒ द्वेष्टि॒ तस्मा॑ एनद्गमयामः ॥

यम् । द्वि॒ष्म: । यत् । च॒ । न॒: । द्वेष्टि॑ । तस्मै॑ । ए॒न॒त् । ग॒म॒या॒म॒: ॥६.४॥

ऋषिः - उषा,दुःस्वप्ननासन

देवता - प्राजापत्या अनुष्टुप्

छन्दः - यम

स्वरः - दुःख मोचन सूक्त

स्वर सहित मन्त्र

यं द्वि॒ष्मोयश्च॑ नो॒ द्वेष्टि॒ तस्मा॑ एनद्गमयामः ॥

स्वर सहित पद पाठ

यम् । द्वि॒ष्म: । यत् । च॒ । न॒: । द्वेष्टि॑ । तस्मै॑ । ए॒न॒त् । ग॒म॒या॒म॒: ॥६.४॥


स्वर रहित मन्त्र

यं द्विष्मोयश्च नो द्वेष्टि तस्मा एनद्गमयामः ॥


स्वर रहित पद पाठ

यम् । द्विष्म: । यत् । च । न: । द्वेष्टि । तस्मै । एनत् । गमयाम: ॥६.४॥