atharvaveda/16/6/3

द्वि॑ष॒तेतत्परा॑ वह॒ शप॑ते॒ तत्परा॑ वह ॥

द्वि॒ष॒ते । तत् । परा॑ । व॒ह॒ । शप॑ते । तत् । परा॑ । व॒ह॒ ॥६.३॥

ऋषिः - उषा,दुःस्वप्ननासन

देवता - प्राजापत्या अनुष्टुप्

छन्दः - यम

स्वरः - दुःख मोचन सूक्त

स्वर सहित मन्त्र

द्वि॑ष॒तेतत्परा॑ वह॒ शप॑ते॒ तत्परा॑ वह ॥

स्वर सहित पद पाठ

द्वि॒ष॒ते । तत् । परा॑ । व॒ह॒ । शप॑ते । तत् । परा॑ । व॒ह॒ ॥६.३॥


स्वर रहित मन्त्र

द्विषतेतत्परा वह शपते तत्परा वह ॥


स्वर रहित पद पाठ

द्विषते । तत् । परा । वह । शपते । तत् । परा । वह ॥६.३॥